• जैनकोष
    जैनकोष
  • Menu
  • Main page
    • Home
    • Dictionary
    • Literature
    • Kaavya Kosh
    • Study Material
    • Audio
    • Video
    • Online Classes
    • Games
    • Home
    • Dictionary
    • Literature
    • Kaavya Kosh
    • Study Material
    • Audio
    • Video
    • Online Classes
    • Games
    • What links here
    • Related changes
    • Special pages
    • Printable version
    • Permanent link
    • Page information
    • Recent changes
    • Help
    • Create account
    • Log in

जैन शब्दों का अर्थ जानने के लिए किसी भी शब्द को नीचे दिए गए स्थान पर हिंदी में लिखें एवं सर्च करें

 Actions
  • ग्रन्थ
  • Discussion
  • View source
  • View history

ग्रन्थ

ग्रन्थ:रत्नकरंड श्रावकाचार - श्लोक 61

From जैनकोष



परिमितपरिग्रहो देशत: परिग्रहविरतिरणुव्रतं स्यात् । कासौ ? या ततोऽधिकेषु निस्पृहता ततस्तेभ्य इच्छावशात् कृतपरिसङ्‍ख्यातेभ्योऽर्थेभ्योऽधिकेष्वर्थेषु या निस्पृहता वाञ्छाव्यावृत्ति: । किं कृत्वा ? परिमाय देवगुरुपादाग्रे परिमितं कृत्वा । कम् ? धनधान्यादिग्रन्थं धनं गवादि, धान्यं ब्रीह्यादि । आदिशब्दाद् दासीदासभार्यागृहक्षेत्रद्रव्यसुवर्णरूप्याभरणवस्त्रादिसङ्ग्रह: । स चासौ ग्रन्थश्च तं परिमाय । स च परिमितपरिग्रह: इच्छापरिमाण नामापि स्यात्, इच्छाया: परिमाणं यस्य स इच्छापरिमाणस्तन्नाम यस्य स तथोक्त: ॥


धनधान्यादिग्रन्थं परिमाय ततोऽधिकेषु निःस्पृहता
परिमितपरिग्रहः स्यादिच्छापरिमाणनामापि ॥61॥


टीका: 

परिमितपरिग्रहो देशत: परिग्रहविरतिरणुव्रतं स्यात् । कासौ ? या ततोऽधिकेषु निस्पृहता ततस्तेभ्य इच्छावशात् कृतपरिसङ्‍ख्यातेभ्योऽर्थेभ्योऽधिकेष्वर्थेषु या निस्पृहता वाञ्छाव्यावृत्ति: । किं कृत्वा ? परिमाय देवगुरुपादाग्रे परिमितं कृत्वा । कम् ? धनधान्यादिग्रन्थं धनं गवादि, धान्यं ब्रीह्यादि । आदिशब्दाद् दासीदासभार्यागृहक्षेत्रद्रव्यसुवर्णरूप्याभरणवस्त्रादिसङ्ग्रह: । स चासौ ग्रन्थश्च तं परिमाय । स च परिमितपरिग्रह: इच्छापरिमाण नामापि स्यात्, इच्छाया: परिमाणं यस्य स इच्छापरिमाणस्तन्नाम यस्य स तथोक्त: ॥




परिग्रह परिमाण अणुव्रत




धनधान्यादिग्रन्थं परिमाय ततोऽधिकेषु निःस्पृहता

परिमितपरिग्रहः स्यादिच्छापरिमाणनामापि ॥61॥


टीकार्थ:

परिग्रह का परिमाण करने वाला परिग्रह-परिमाणाणुव्रती कहलाता है । क्योंकि प्रमाण से अधिक में होने वाली इच्छा का निरोध हो गया । अपनी इच्छा से धन-गाय-भैंस आदि । धान्य- चावल आदि । तथा आदि शब्द से दासी-दास, स्त्री, मकान, नकद, द्रव्य, सोना, चाँदी आदि के आभूषण तथा वस्त्रादि के संग्रह-रूप परिग्रह की संख्या का परिमाण कर उससे अधिक वस्तु में वाञ्छा-इच्छा नहीं रखना, इसलिए इसका दूसरा नाम इच्छा-परिमाण-व्रत भी है ।



पूर्व पृष्ठ

अगला पृष्ठ

रत्नकरंड श्रावकाचार अनुक्रमणिका

Retrieved from "https://www.jainkosh.org/w/index.php?title=ग्रन्थ:रत्नकरंड_श्रावकाचार_-_श्लोक_61&oldid=102464"
JainKosh

जैनकोष याने जैन आगम का डिजिटल ख़जाना ।

यहाँ जैन धर्म के आगम, नोट्स, शब्दकोष, ऑडियो, विडियो, पाठ, स्तोत्र, भक्तियाँ आदि सब कुछ डिजिटली उपलब्ध हैं |

Quick Links

  • Home
  • Dictionary
  • Literature
  • Kaavya Kosh
  • Study Material
  • Audio
  • Video
  • Online Classes

Other Links

  • This page was last edited on 2 November 2022, at 21:30.
  • Privacy policy
  • About जैनकोष
  • Disclaimers
© Copyright Jainkosh. All Rights Reserved
  • Powered by MediaWiki